Original

विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् ।निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ।अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् ॥ ४ ॥

Segmented

विदुरा नाम वै सत्या जगर्हे पुत्रम् औरसम् निर्जितम् सिन्धुराजेन शयानम् दीन-चेतसम् अनन्दनम् अधर्म-ज्ञम् द्विषताम् हर्ष-वर्धनम्

Analysis

Word Lemma Parse
विदुरा विदुरा pos=n,g=f,c=1,n=s
नाम नाम pos=i
वै वै pos=i
सत्या सत्य pos=a,g=f,c=1,n=s
जगर्हे गर्ह् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
औरसम् औरस pos=n,g=m,c=2,n=s
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
सिन्धुराजेन सिन्धुराज pos=n,g=m,c=3,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
दीन दीन pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
अनन्दनम् अनन्दन pos=a,g=m,c=2,n=s
अधर्म अधर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
हर्ष हर्ष pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s