Original

अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ॥ ३९ ॥

Segmented

अनु त्वाम् तात जीवन्तु ब्राह्मणाः सुहृदः तथा पर्जन्यम् इव भूतानि देवा इव शतक्रतुम्

Analysis

Word Lemma Parse
अनु अनु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s