Original

भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् ।कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः ॥ ३८ ॥

Segmented

भृत्यैः विहीयमानानाम् पर-पिण्ड-उपजीविनाम् कृपणानाम् असत्त्वानाम् मा वृत्तिम् अनुवर्तिथाः

Analysis

Word Lemma Parse
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
विहीयमानानाम् विहा pos=va,g=m,c=6,n=p,f=part
पर पर pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
उपजीविनाम् उपजीविन् pos=a,g=m,c=6,n=p
कृपणानाम् कृपण pos=a,g=m,c=6,n=p
असत्त्वानाम् असत्त्व pos=a,g=m,c=6,n=p
मा मा pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनुवर्तिथाः अनुवृत् pos=v,p=2,n=s,l=lun_unaug