Original

मातोवाच ।किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ॥ ३७ ॥

Segmented

माता उवाच किम् अद्यकानाम् ये लोका द्विषन्तः तान् अवाप्नुयुः ये तु आदृत-आत्मनाम् लोकाः सुहृदः तान् व्रजन्तु नः

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् किम् pos=i
अद्यकानाम् अद्यक pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
द्विषन्तः द्विष् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
अवाप्नुयुः अवाप् pos=v,p=3,n=p,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
आदृत आदृ pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
व्रजन्तु व्रज् pos=v,p=3,n=p,l=lot
नः मद् pos=n,g=,c=6,n=p