Original

पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते ।तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ॥ ३३ ॥

Segmented

पुरम् विषहते यस्मात् तस्मात् पुरुष उच्यते तम् आहुः व्यर्थ-नामानम् स्त्री-वत् य इह जीवति

Analysis

Word Lemma Parse
पुरम् पुर pos=n,g=n,c=2,n=s
विषहते विषह् pos=v,p=3,n=s,l=lat
यस्मात् यस्मात् pos=i
तस्मात् तस्मात् pos=i
पुरुष पुरुष pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
व्यर्थ व्यर्थ pos=a,comp=y
नामानम् नामन् pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
वत् वत् pos=i
यद् pos=n,g=m,c=1,n=s
इह इह pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat