Original

संतोषो वै श्रियं हन्ति तथानुक्रोश एव च ।अनुत्थानभये चोभे निरीहो नाश्नुते महत् ॥ ३१ ॥

Segmented

संतोषो वै श्रियम् हन्ति तथा अनुक्रोशः एव च अनुत्थान-भये च उभे निरीहो न अश्नुते महत्

Analysis

Word Lemma Parse
संतोषो संतोष pos=n,g=m,c=1,n=s
वै वै pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अनुत्थान अनुत्थान pos=n,comp=y
भये भय pos=n,g=n,c=1,n=d
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
निरीहो निरीह pos=a,g=m,c=1,n=s
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s