Original

मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ।ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ॥ २९ ॥

Segmented

मा धूमाय ज्वल अत्यन्तम् आक्रम्य जहि शात्रवान् ज्वल मूर्ध्नि अमित्राणाम् मुहूर्तम् अपि वा क्षणम्

Analysis

Word Lemma Parse
मा मा pos=i
धूमाय धूम pos=n,g=m,c=4,n=s
ज्वल ज्वल् pos=v,p=2,n=s,l=lot
अत्यन्तम् अत्यन्तम् pos=i
आक्रम्य आक्रम् pos=vi
जहि हा pos=v,p=2,n=s,l=lot
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
ज्वल ज्वल् pos=v,p=2,n=s,l=lot
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
वा वा pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s