Original

निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ।मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ २८ ॥

Segmented

निरमर्षम् निरुत्साहम् निर्वीर्यम् अरि-नन्दनम् मा स्म सीमन्तिनी काचिद् जनयेत् पुत्रम् ईदृशम्

Analysis

Word Lemma Parse
निरमर्षम् निरमर्ष pos=a,g=m,c=2,n=s
निरुत्साहम् निरुत्साह pos=a,g=m,c=2,n=s
निर्वीर्यम् निर्वीर्य pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
नन्दनम् नन्दन pos=a,g=m,c=2,n=s
मा मा pos=i
स्म स्म pos=i
सीमन्तिनी सीमन्तिनी pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
जनयेत् जनय् pos=v,p=3,n=s,l=vidhilin
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s