Original

अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् ।कलिं पुत्रप्रवादेन संजय त्वामजीजनम् ॥ २७ ॥

Segmented

अवर्ण-कारिणम् सत्सु कुल-वंशस्य नाशनम् कलिम् पुत्र-प्रवादेन संजय त्वाम् अजीजनम्

Analysis

Word Lemma Parse
अवर्ण अवर्ण pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
सत्सु सत् pos=a,g=m,c=7,n=p
कुल कुल pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
नाशनम् नाशन pos=a,g=m,c=2,n=s
कलिम् कलि pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अजीजनम् जन् pos=v,p=1,n=s,l=lun