Original

अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ।सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः ॥ २६ ॥

Segmented

अवृत्त्या एव विपत्स्यामो वयम् राष्ट्रात् प्रवासिताः सर्व-काम-रसैः हीनाः स्थान-भ्रष्टाः अकिंचनाः

Analysis

Word Lemma Parse
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
एव एव pos=i
विपत्स्यामो विपद् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
प्रवासिताः प्रवासय् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
रसैः रस pos=n,g=m,c=3,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
स्थान स्थान pos=n,comp=y
भ्रष्टाः भ्रंश् pos=va,g=m,c=1,n=p,f=part
अकिंचनाः अकिञ्चन pos=a,g=m,c=1,n=p