Original

अहोलाभकरं दीनमल्पजीवनमल्पकम् ।नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ॥ २५ ॥

Segmented

अहः-लाभ-करम् दीनम् अल्प-जीवनम् अल्पकम् न ईदृशम् बन्धुम् आसाद्य बान्धवः सुखम् एधते

Analysis

Word Lemma Parse
अहः अहर् pos=n,comp=y
लाभ लाभ pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
अल्प अल्प pos=a,comp=y
जीवनम् जीवन pos=n,g=m,c=2,n=s
अल्पकम् अल्पक pos=a,g=m,c=2,n=s
pos=i
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
बान्धवः बान्धव pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat