Original

यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ।लोकस्य समवज्ञातं निहीनाशनवाससम् ॥ २४ ॥

Segmented

यम् एनम् अभिनन्देयुः अमित्राः पुरुषम् कृशम् लोकस्य समवज्ञातम् निहा-अशन-वाससम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अभिनन्देयुः अभिनन्द् pos=v,p=3,n=p,l=vidhilin
अमित्राः अमित्र pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
समवज्ञातम् समवज्ञा pos=va,g=m,c=2,n=s,f=part
निहा निहा pos=va,comp=y,f=part
अशन अशन pos=n,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s