Original

न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ॥ २३ ॥

Segmented

न तु एव जाल्मीम् कापालीम् वृत्तिम् एषितुम् अर्हसि नृशंस्याम् अयशस्याम् च दुःखाम् कापुरुष-उचिताम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
जाल्मीम् जाल्म pos=a,g=f,c=2,n=s
कापालीम् कापाल pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
एषितुम् एषय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नृशंस्याम् नृशंस्य pos=a,g=f,c=2,n=s
अयशस्याम् अयशस्य pos=a,g=f,c=2,n=s
pos=i
दुःखाम् दुःख pos=a,g=f,c=2,n=s
कापुरुष कापुरुष pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s