Original

दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ २१ ॥

Segmented

दाने तपसि शौर्ये च यस्य न प्रथितम् यशः विद्यायाम् अर्थ-लाभे वा मातुः उच्चार एव सः

Analysis

Word Lemma Parse
दाने दान pos=n,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
विद्यायाम् विद्या pos=n,g=f,c=7,n=s
अर्थ अर्थ pos=n,comp=y
लाभे लाभ pos=n,g=m,c=7,n=s
वा वा pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
उच्चार उच्चार pos=n,g=m,c=7,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s