Original

अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति ।यशस्विनी मन्युमती कुले जाता विभावरी ॥ २ ॥

Segmented

अत्र श्रेयः च भूयः च यथा सा वक्तुम् अर्हति यशस्विनी मन्युमती कुले जाता विभावरी

Analysis

Word Lemma Parse
अत्र अत्र pos=i
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
pos=i
भूयः भूयस् pos=a,g=n,c=2,n=s
pos=i
यथा यथा pos=i
सा तद् pos=n,g=f,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
मन्युमती मन्युमत् pos=a,g=f,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
विभावरी विभावरी pos=n,g=f,c=1,n=s