Original

कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः ।उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ॥ १९ ॥

Segmented

कुरु सत्त्वम् च मानम् च विद्धि पौरुषम् आत्मनः उद्भावय कुलम् मग्नम् त्वद्-कृते स्वयम् एव हि

Analysis

Word Lemma Parse
कुरु कृ pos=v,p=2,n=s,l=lot
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
उद्भावय उद्भावय् pos=v,p=2,n=s,l=lot
कुलम् कुल pos=n,g=n,c=2,n=s
मग्नम् मज्ज् pos=va,g=n,c=2,n=s,f=part
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
हि हि pos=i