Original

शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता ।विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन ।उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् ॥ १८ ॥

Segmented

शत्रुः निमज्जता ग्राह्यो जङ्घायाम् प्रपतिष्यता विपरिच्छिद्-मूलः ऽपि न विषीदेत् कथंचन उद्यम्य धुरम् उत्कर्षेद् आजानेय-कृतम् स्मरन्

Analysis

Word Lemma Parse
शत्रुः शत्रु pos=n,g=m,c=1,n=s
निमज्जता निमज्ज् pos=va,g=m,c=3,n=s,f=part
ग्राह्यो ग्रह् pos=va,g=m,c=1,n=s,f=krtya
जङ्घायाम् जङ्घा pos=n,g=f,c=7,n=s
प्रपतिष्यता प्रपत् pos=va,g=m,c=3,n=s,f=part
विपरिच्छिद् विपरिच्छिद् pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
विषीदेत् विषद् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
उद्यम्य उद्यम् pos=vi
धुरम् धुर् pos=n,g=f,c=2,n=s
उत्कर्षेद् उत्कृष् pos=v,p=3,n=s,l=vidhilin
आजानेय आजानेय pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part