Original

उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ॥ १६ ॥

Segmented

उद्भावयस्व वीर्यम् वा ताम् वा गच्छ ध्रुवाम् गतिम् धर्मम् पुत्र अग्रतस् कृत्वा किंनिमित्तम् हि जीवसि

Analysis

Word Lemma Parse
उद्भावयस्व उद्भावय् pos=v,p=2,n=s,l=lot
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
वा वा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वा वा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
ध्रुवाम् ध्रुव pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
अग्रतस् अग्रतस् pos=i
कृत्वा कृ pos=vi
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
हि हि pos=i
जीवसि जीव् pos=v,p=2,n=s,l=lat