Original

अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः ।आनन्तर्यं चारभते न प्राणानां धनायते ॥ १५ ॥

Segmented

अलब्ध्वा यदि वा लब्ध्वा न अनुशोचन्ति पण्डिताः आनन्तर्यम् च आरभते न प्राणानाम् धनायते

Analysis

Word Lemma Parse
अलब्ध्वा अलब्ध्वा pos=i
यदि यदि pos=i
वा वा pos=i
लब्ध्वा लभ् pos=vi
pos=i
अनुशोचन्ति अनुशुच् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
आनन्तर्यम् आनन्तर्य pos=n,g=n,c=1,n=s
pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
pos=i
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
धनायते धनाय् pos=v,p=3,n=s,l=lat