Original

मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः ।कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् ।धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥ १४ ॥

Segmented

मा ह स्म कस्यचिद् गेहे जनी राज्ञः खरी-मृद्वी कृत्वा मानुष्यकम् कर्म सृत्वा आजिम् यावद् उत्तमम् धर्मस्य आनृण्यम् आप्नोति न च आत्मानम् विगर्हते

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
स्म स्म pos=i
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
गेहे गेह pos=n,g=n,c=7,n=s
जनी जनी pos=n,g=f,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
खरी खरी pos=n,comp=y
मृद्वी मृदु pos=a,g=f,c=1,n=s
कृत्वा कृ pos=vi
मानुष्यकम् मानुष्यक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सृत्वा सृ pos=vi
आजिम् आजि pos=n,g=m,c=2,n=s
यावद् यावत् pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विगर्हते विगर्ह् pos=v,p=3,n=s,l=lat