Original

अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल ।मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः ।मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ॥ १३ ॥

Segmented

अलातम् तिन्दुकस्य इव मुहूर्तम् अपि विज्वल मा तुष-अग्निः इवानर्चिः मुहूर्तम् ज्वलितम् श्रेयो न तु धूमायितम् चिरम्

Analysis

Word Lemma Parse
अलातम् अलात pos=n,g=n,c=1,n=s
तिन्दुकस्य तिन्दुक pos=n,g=m,c=6,n=s
इव इव pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
विज्वल विज्वल् pos=v,p=2,n=s,l=lot
मा मा pos=i
तुष तुष pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इवानर्चिः जिजीविषु pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
ज्वलितम् ज्वलित pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
pos=i
तु तु pos=i
धूमायितम् धूमायित pos=n,g=n,c=1,n=s
चिरम् चिर pos=a,g=n,c=1,n=s