Original

त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा ।उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ॥ ११ ॥

Segmented

त्वम् एवम् प्रेत-वत् शेषे कस्माद् वज्र-हतः यथा उत्तिष्ठ हे कापुरुष मा शेष्व एवम् पराजितः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
प्रेत प्रेत pos=n,comp=y
वत् वत् pos=i
शेषे शी pos=v,p=2,n=s,l=lat
कस्माद् कस्मात् pos=i
वज्र वज्र pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
हे हे pos=i
कापुरुष कापुरुष pos=n,g=m,c=8,n=s
मा मा pos=i
शेष्व शी pos=v,p=2,n=s,l=lot
एवम् एवम् pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part