Original

अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः ॥ १० ॥

Segmented

अपि अरि श्येन-वत् छिद्रम् पश्येः त्वम् विपरिक्रमन् विनदन् वा अथ वा तूष्णीम् व्योम्नि वा अपरिशङ्कितः

Analysis

Word Lemma Parse
अपि अपि pos=i
अरि अरि pos=n,g=m,c=6,n=s
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
पश्येः पश् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
विपरिक्रमन् विपरिक्रम् pos=va,g=m,c=1,n=s,f=part
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अथ अथ pos=i
वा वा pos=i
तूष्णीम् तूष्णीम् pos=i
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
वा वा pos=i
अपरिशङ्कितः अपरिशङ्कित pos=a,g=m,c=1,n=s