Original

कुन्त्युवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।विदुरायाश्च संवादं पुत्रस्य च परंतप ॥ १ ॥

Segmented

कुन्ती उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् विदुरायाः च संवादम् पुत्रस्य च परंतप

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
विदुरायाः विदुरा pos=n,g=f,c=6,n=s
pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s