Original

बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ।ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥ ९ ॥

Segmented

बाहु-वीर्य-अर्जितम् राज्यम् अश्नीयाम् इति कामये ततो वैश्रवणः प्रीतो विस्मितः समपद्यत

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
अश्नीयाम् अश् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
ततो ततस् pos=i
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan