Original

शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया ।मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् ।पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् ॥ ८ ॥

Segmented

शृणु च अत्र उपमाम् एकाम् या वृद्धेभ्यः श्रुता मया मुचुकुन्दस्य राजर्षेः अददात् पृथिवीम् इमाम् पुरा वैश्रवणः प्रीतो न च असौ ताम् गृहीतवान्

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अत्र अत्र pos=i
उपमाम् उपमा pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
वृद्धेभ्यः वृद्ध pos=a,g=m,c=5,n=p
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मुचुकुन्दस्य मुचुकुन्द pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
अददात् दा pos=v,p=3,n=s,l=lan
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पुरा पुरा pos=i
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गृहीतवान् ग्रह् pos=va,g=m,c=1,n=s,f=part