Original

अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा ।उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता ।क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥ ७ ॥

Segmented

अङ्ग अवेक्षस्व धर्मम् त्वम् यथा सृष्टः स्वयंभुवा उरस्तः क्षत्रियः सृष्टो बाहु-वीर्य-उपजीविता क्रूराय कर्मणे नित्यम् प्रजानाम् परिपालने

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=i
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
उरस्तः उरस् pos=n,g=n,c=5,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
उपजीविता उपजीवितृ pos=a,g=m,c=1,n=s
क्रूराय क्रूर pos=a,g=n,c=4,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
नित्यम् नित्यम् pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालने परिपालन pos=n,g=n,c=7,n=s