Original

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ॥ ६ ॥

Segmented

श्रोत्रियस्य इव ते राजन् मन्दकस्य अविपश्चित् अनुवाक-हता बुद्धिः धर्मम् एव एकम् ईक्षते

Analysis

Word Lemma Parse
श्रोत्रियस्य श्रोत्रिय pos=n,g=m,c=6,n=s
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मन्दकस्य मन्दक pos=a,g=m,c=6,n=s
अविपश्चित् अविपश्चित् pos=a,g=m,c=6,n=s
अनुवाक अनुवाक pos=n,comp=y
हता हन् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
एकम् एक pos=n,g=m,c=2,n=s
ईक्षते ईक्ष् pos=v,p=3,n=s,l=lat