Original

किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ।तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ॥ ४ ॥

Segmented

किम् वाच्याः पाण्डवेयाः ते भवत्या वचनात् मया तद् ब्रूहि त्वम् महा-प्राज्ञे शुश्रूषे वचनम् तव

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
वाच्याः वच् pos=va,g=m,c=1,n=p,f=krtya
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवत्या भवत् pos=a,g=f,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
शुश्रूषे शुश्रूष् pos=v,p=1,n=s,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s