Original

इतो दुःखतरं किं नु यदहं हीनबान्धवा ।परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन ॥ ३१ ॥

Segmented

इतो दुःखतरम् किम् नु यद् अहम् हीन-बान्धवा पर-पिण्डम् उदीक्षामि त्वाम् सूत्वा अमित्र-नन्दनैः

Analysis

Word Lemma Parse
इतो इतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
हीन हा pos=va,comp=y,f=part
बान्धवा बान्धव pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
पिण्डम् पिण्ड pos=n,g=n,c=2,n=s
उदीक्षामि उदीक्ष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सूत्वा सू pos=vi
अमित्र अमित्र pos=n,comp=y
नन्दनैः नन्दन pos=a,g=m,c=8,n=s