Original

पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर ।साम्ना दानेन भेदेन दण्डेनाथ नयेन च ॥ ३० ॥

Segmented

पित्र्यम् अंशम् महा-बाहो निमग्नम् पुनः उद्धर साम्ना दानेन भेदेन दण्डेन अथ नयेन च

Analysis

Word Lemma Parse
पित्र्यम् पित्र्य pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
निमग्नम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
उद्धर उद्धृ pos=v,p=2,n=s,l=lot
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
अथ अथ pos=i
नयेन नय pos=n,g=m,c=3,n=s
pos=i