Original

कालपक्वमिदं सर्वं दुर्योधनवशानुगम् ।आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ॥ ३ ॥

Segmented

काल-पक्वम् इदम् सर्वम् दुर्योधन-वश-अनुगम् आपृच्छे भवतीम् शीघ्रम् प्रयास्ये पाण्डवान् प्रति

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
पक्वम् पक्व pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगम् अनुग pos=a,g=n,c=1,n=s
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lan
भवतीम् भवत् pos=a,g=f,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
प्रयास्ये प्रया pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i