Original

भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते ।क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता ॥ २९ ॥

Segmented

भैक्षम् विप्रतिषिद्धम् ते कृषिः न एव उपपद्यते क्षत्रियो ऽसि क्षतात् त्राता बाहु-वीर्य-उपजीविता

Analysis

Word Lemma Parse
भैक्षम् भैक्ष pos=n,g=n,c=1,n=s
विप्रतिषिद्धम् विप्रतिषिध् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
कृषिः कृषि pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
क्षतात् क्षत pos=n,g=n,c=5,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
उपजीविता उपजीवितृ pos=a,g=m,c=1,n=s