Original

ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् ।वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥ २८ ॥

Segmented

ब्राह्मणः प्रचरेद् भैक्षम् क्षत्रियः परिपालयेत् वैश्यो धन-अर्जनम् कुर्यात् शूद्रः परिचरेत् च तान्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्रचरेद् प्रचर् pos=v,p=3,n=s,l=vidhilin
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin
वैश्यो वैश्य pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
अर्जनम् अर्जन pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शूद्रः शूद्र pos=n,g=m,c=1,n=s
परिचरेत् परिचर् pos=v,p=3,n=s,l=vidhilin
pos=i
तान् तद् pos=n,g=m,c=2,n=p