Original

यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः ।प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥ २६ ॥

Segmented

यत् तु दानपतिम् शूरम् क्षुधिताः पृथिवी-चराः प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः को अभ्यधिकः ततस्

Analysis

Word Lemma Parse
यत् यत् pos=i
तु तु pos=i
दानपतिम् दानपति pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
क्षुधिताः क्षुध् pos=va,g=m,c=1,n=p,f=part
पृथिवी पृथिवी pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
प्रतिष्ठन्ते प्रस्था pos=v,p=3,n=p,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ततस् ततस् pos=i