Original

एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः ।ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥ २५ ॥

Segmented

एतद् धर्मम् अधर्मम् वा जन्मना एव अभ्यजायथाः ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
वा वा pos=i
जन्मना जन्मन् pos=n,g=n,c=3,n=s
एव एव pos=i
अभ्यजायथाः अभिजन् pos=v,p=2,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
वैद्याः वैद्य pos=n,g=m,c=1,n=p
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part