Original

नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः ।दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ॥ २३ ॥

Segmented

नित्यम् स्वाहा स्वधा नित्यम् ददुः मानुष-देवताः दीर्घम् आयुः धनम् पुत्रान् सम्यग् आराधिताः शुभाः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
स्वाहा स्वाहा pos=i
स्वधा स्वधा pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
ददुः दा pos=v,p=3,n=p,l=lit
मानुष मानुष pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
आराधिताः आराधय् pos=va,g=f,c=1,n=p,f=part
शुभाः शुभ pos=a,g=f,c=1,n=p