Original

यज्ञो दानं तपः शौर्यं प्रजासंतानमेव च ।माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥ २२ ॥

Segmented

यज्ञो दानम् तपः शौर्यम् प्रजा-संतानम् एव च माहात्म्यम् बलम् ओजः च नित्यम् आशंसितम् मया

Analysis

Word Lemma Parse
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
प्रजा प्रजा pos=n,comp=y
संतानम् संतान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
ओजः ओजस् pos=n,g=n,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
आशंसितम् आशंस् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s