Original

न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः ।प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥ २१ ॥

Segmented

न हि एताम् आशिषम् पाण्डुः न च अहम् न पितामहः प्रयुक्तवन्तः पूर्वम् ते यया चरसि मेधया

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
आशिषम् आशिस् pos=n,g=,c=2,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
प्रयुक्तवन्तः प्रयुज् pos=va,g=m,c=1,n=p,f=part
पूर्वम् पूर्वम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
यया यद् pos=n,g=f,c=3,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
मेधया मेधा pos=n,g=f,c=3,n=s