Original

न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः ।प्रजापालनसंभूतं किंचित्प्राप फलं नृपः ॥ २० ॥

Segmented

न हि वैक्लव्य-संसृष्टे आनृशंस्ये व्यवस्थितः प्रजा-पालन-सम्भूतम् किंचित् प्राप फलम् नृपः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वैक्लव्य वैक्लव्य pos=n,comp=y
संसृष्टे संसृज् pos=va,g=n,c=7,n=s,f=part
आनृशंस्ये आनृशंस्य pos=n,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=n,c=2,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
फलम् फल pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s