Original

वासुदेव उवाच ।उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् ।ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् ॥ २ ॥

Segmented

वासुदेव उवाच उक्तम् बहुविधम् वाक्यम् ग्रहणीयम् स हेतुकम् ऋषिभिः च मया च एव न च असौ तद् गृहीतवान्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ग्रहणीयम् ग्रह् pos=va,g=n,c=2,n=s,f=krtya
pos=i
हेतुकम् हेतुक pos=a,g=n,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृहीतवान् ग्रह् pos=va,g=m,c=1,n=s,f=part