Original

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।राजदोषेण हि जगत्स्पृश्यते जगतः स च ॥ १८ ॥

Segmented

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः राज-दोषेण हि जगत् स्पृश्यते जगतः स च

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
दुष्कर्मा दुष्कर्मन् pos=a,g=m,c=1,n=s
नरके नरक pos=n,g=m,c=7,n=s
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
राज राजन् pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
हि हि pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्पृश्यते स्पृश् pos=v,p=3,n=s,l=lat
जगतः जगन्त् pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
pos=i