Original

कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते ।त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते ।प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ॥ १७ ॥

Segmented

कृतस्य कारणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते त्रेतायाः कारणाद् राजा स्वर्गम् न अत्यन्तम् अश्नुते प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते

Analysis

Word Lemma Parse
कृतस्य कृत pos=n,g=n,c=6,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अत्यन्तम् अत्यन्तम् pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
त्रेतायाः त्रेता pos=n,g=f,c=6,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
अत्यन्तम् अत्यन्तम् pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
प्रवर्तनाद् प्रवर्तन pos=n,g=n,c=5,n=s
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
यथाभागम् यथाभागम् pos=i
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat