Original

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ १६ ॥

Segmented

राजा कृत-युग-स्रष्टा त्रेताया द्वापरस्य च युगस्य च चतुर्थस्य राजा भवति कारणम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
कृत कृत pos=n,comp=y
युग युग pos=n,comp=y
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
त्रेताया त्रेता pos=n,g=f,c=6,n=s
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
pos=i
युगस्य युग pos=n,g=n,c=6,n=s
pos=i
चतुर्थस्य चतुर्थ pos=a,g=n,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कारणम् कारण pos=n,g=n,c=1,n=s