Original

दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते ।तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥ १४ ॥

Segmented

दण्डनीत्याम् यदा राजा सम्यक् कार्त्स्न्येन वर्तते तदा कृत-युगम् नाम कालः श्रेष्ठः प्रवर्तते

Analysis

Word Lemma Parse
दण्डनीत्याम् दण्डनीति pos=n,g=f,c=7,n=s
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
कालः काल pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat