Original

दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति ।प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ॥ १३ ॥

Segmented

दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यम् नियच्छति प्रयुक्ता स्वामिना सम्यग् अधर्मेभ्यः च यच्छति

Analysis

Word Lemma Parse
दण्डनीतिः दण्डनीति pos=n,g=f,c=1,n=s
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
स्वामिना स्वामिन् pos=n,g=m,c=3,n=s
सम्यग् सम्यक् pos=i
अधर्मेभ्यः अधर्म pos=n,g=m,c=5,n=p
pos=i
यच्छति यम् pos=v,p=3,n=s,l=lat