Original

राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।स चेदधर्मं चरति नरकायैव गच्छति ॥ १२ ॥

Segmented

राजा चरति चेद् धर्मम् देव-त्वाय एव कल्पते स चेद् अधर्मम् चरति नरकाय एव गच्छति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
एव एव pos=i
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
नरकाय नरक pos=n,g=m,c=4,n=s
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat