Original

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ॥ ११ ॥

Segmented

यम् हि धर्मम् चरन्ति इह प्रजा राज्ञा सु रक्ः चतुर्थम् तस्य धर्मस्य राजा भारत विन्दति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
इह इह pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
सु सु pos=i
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=part
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat