Original

मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुंधराम् ।बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥ १० ॥

Segmented

मुचुकुन्दः ततस् राजा सो ऽन्वशासद् वसुंधराम् बाहु-वीर्य-अर्जिताम् सम्यक् क्षत्र-धर्मम् अनुव्रतः

Analysis

Word Lemma Parse
मुचुकुन्दः मुचुकुन्द pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्वशासद् अनुशास् pos=v,p=3,n=s,l=lan
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अर्जिताम् अर्जय् pos=va,g=f,c=2,n=s,f=part
सम्यक् सम्यक् pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s