Original

वैशंपायन उवाच ।प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च ।आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥ १ ॥

Segmented

वैशंपायन उवाच प्रविश्य अथ गृहम् तस्याः चरणौ अभिवाद्य च आचख्यौ तत् समासेन यद् वृत्तम् कुरु-संसदि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रविश्य प्रविश् pos=vi
अथ अथ pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
pos=i
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
समासेन समासेन pos=i
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s